| Singular | Dual | Plural |
Nominativo |
तनयभवनम्
tanayabhavanam
|
तनयभवने
tanayabhavane
|
तनयभवनानि
tanayabhavanāni
|
Vocativo |
तनयभवन
tanayabhavana
|
तनयभवने
tanayabhavane
|
तनयभवनानि
tanayabhavanāni
|
Acusativo |
तनयभवनम्
tanayabhavanam
|
तनयभवने
tanayabhavane
|
तनयभवनानि
tanayabhavanāni
|
Instrumental |
तनयभवनेन
tanayabhavanena
|
तनयभवनाभ्याम्
tanayabhavanābhyām
|
तनयभवनैः
tanayabhavanaiḥ
|
Dativo |
तनयभवनाय
tanayabhavanāya
|
तनयभवनाभ्याम्
tanayabhavanābhyām
|
तनयभवनेभ्यः
tanayabhavanebhyaḥ
|
Ablativo |
तनयभवनात्
tanayabhavanāt
|
तनयभवनाभ्याम्
tanayabhavanābhyām
|
तनयभवनेभ्यः
tanayabhavanebhyaḥ
|
Genitivo |
तनयभवनस्य
tanayabhavanasya
|
तनयभवनयोः
tanayabhavanayoḥ
|
तनयभवनानाम्
tanayabhavanānām
|
Locativo |
तनयभवने
tanayabhavane
|
तनयभवनयोः
tanayabhavanayoḥ
|
तनयभवनेषु
tanayabhavaneṣu
|