Sanskrit tools

Sanskrit declension


Declension of तनयीकृता tanayīkṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनयीकृता tanayīkṛtā
तनयीकृते tanayīkṛte
तनयीकृताः tanayīkṛtāḥ
Vocative तनयीकृते tanayīkṛte
तनयीकृते tanayīkṛte
तनयीकृताः tanayīkṛtāḥ
Accusative तनयीकृताम् tanayīkṛtām
तनयीकृते tanayīkṛte
तनयीकृताः tanayīkṛtāḥ
Instrumental तनयीकृतया tanayīkṛtayā
तनयीकृताभ्याम् tanayīkṛtābhyām
तनयीकृताभिः tanayīkṛtābhiḥ
Dative तनयीकृतायै tanayīkṛtāyai
तनयीकृताभ्याम् tanayīkṛtābhyām
तनयीकृताभ्यः tanayīkṛtābhyaḥ
Ablative तनयीकृतायाः tanayīkṛtāyāḥ
तनयीकृताभ्याम् tanayīkṛtābhyām
तनयीकृताभ्यः tanayīkṛtābhyaḥ
Genitive तनयीकृतायाः tanayīkṛtāyāḥ
तनयीकृतयोः tanayīkṛtayoḥ
तनयीकृतानाम् tanayīkṛtānām
Locative तनयीकृतायाम् tanayīkṛtāyām
तनयीकृतयोः tanayīkṛtayoḥ
तनयीकृतासु tanayīkṛtāsu