| Singular | Dual | Plural |
Nominativo |
तनयीकृता
tanayīkṛtā
|
तनयीकृते
tanayīkṛte
|
तनयीकृताः
tanayīkṛtāḥ
|
Vocativo |
तनयीकृते
tanayīkṛte
|
तनयीकृते
tanayīkṛte
|
तनयीकृताः
tanayīkṛtāḥ
|
Acusativo |
तनयीकृताम्
tanayīkṛtām
|
तनयीकृते
tanayīkṛte
|
तनयीकृताः
tanayīkṛtāḥ
|
Instrumental |
तनयीकृतया
tanayīkṛtayā
|
तनयीकृताभ्याम्
tanayīkṛtābhyām
|
तनयीकृताभिः
tanayīkṛtābhiḥ
|
Dativo |
तनयीकृतायै
tanayīkṛtāyai
|
तनयीकृताभ्याम्
tanayīkṛtābhyām
|
तनयीकृताभ्यः
tanayīkṛtābhyaḥ
|
Ablativo |
तनयीकृतायाः
tanayīkṛtāyāḥ
|
तनयीकृताभ्याम्
tanayīkṛtābhyām
|
तनयीकृताभ्यः
tanayīkṛtābhyaḥ
|
Genitivo |
तनयीकृतायाः
tanayīkṛtāyāḥ
|
तनयीकृतयोः
tanayīkṛtayoḥ
|
तनयीकृतानाम्
tanayīkṛtānām
|
Locativo |
तनयीकृतायाम्
tanayīkṛtāyām
|
तनयीकृतयोः
tanayīkṛtayoḥ
|
तनयीकृतासु
tanayīkṛtāsu
|