Singular | Dual | Plural | |
Nominative |
तनिम
tanima |
तनिम्नी
tanimnī तनिमनी tanimanī |
तनिमानि
tanimāni |
Vocative |
तनिम
tanima तनिमन् taniman |
तनिम्नी
tanimnī तनिमनी tanimanī |
तनिमानि
tanimāni |
Accusative |
तनिम
tanima |
तनिम्नी
tanimnī तनिमनी tanimanī |
तनिमानि
tanimāni |
Instrumental |
तनिम्ना
tanimnā |
तनिमभ्याम्
tanimabhyām |
तनिमभिः
tanimabhiḥ |
Dative |
तनिम्ने
tanimne |
तनिमभ्याम्
tanimabhyām |
तनिमभ्यः
tanimabhyaḥ |
Ablative |
तनिम्नः
tanimnaḥ |
तनिमभ्याम्
tanimabhyām |
तनिमभ्यः
tanimabhyaḥ |
Genitive |
तनिम्नः
tanimnaḥ |
तनिम्नोः
tanimnoḥ |
तनिम्नाम्
tanimnām |
Locative |
तनिम्नि
tanimni तनिमनि tanimani |
तनिम्नोः
tanimnoḥ |
तनिमसु
tanimasu |