| Singular | Dual | Plural | |
| Nominativo |
तनिम
tanima |
तनिम्नी
tanimnī तनिमनी tanimanī |
तनिमानि
tanimāni |
| Vocativo |
तनिम
tanima तनिमन् taniman |
तनिम्नी
tanimnī तनिमनी tanimanī |
तनिमानि
tanimāni |
| Acusativo |
तनिम
tanima |
तनिम्नी
tanimnī तनिमनी tanimanī |
तनिमानि
tanimāni |
| Instrumental |
तनिम्ना
tanimnā |
तनिमभ्याम्
tanimabhyām |
तनिमभिः
tanimabhiḥ |
| Dativo |
तनिम्ने
tanimne |
तनिमभ्याम्
tanimabhyām |
तनिमभ्यः
tanimabhyaḥ |
| Ablativo |
तनिम्नः
tanimnaḥ |
तनिमभ्याम्
tanimabhyām |
तनिमभ्यः
tanimabhyaḥ |
| Genitivo |
तनिम्नः
tanimnaḥ |
तनिम्नोः
tanimnoḥ |
तनिम्नाम्
tanimnām |
| Locativo |
तनिम्नि
tanimni तनिमनि tanimani |
तनिम्नोः
tanimnoḥ |
तनिमसु
tanimasu |