Sanskrit tools

Sanskrit declension


Declension of तनिष्ठ taniṣṭha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनिष्ठम् taniṣṭham
तनिष्ठे taniṣṭhe
तनिष्ठानि taniṣṭhāni
Vocative तनिष्ठ taniṣṭha
तनिष्ठे taniṣṭhe
तनिष्ठानि taniṣṭhāni
Accusative तनिष्ठम् taniṣṭham
तनिष्ठे taniṣṭhe
तनिष्ठानि taniṣṭhāni
Instrumental तनिष्ठेन taniṣṭhena
तनिष्ठाभ्याम् taniṣṭhābhyām
तनिष्ठैः taniṣṭhaiḥ
Dative तनिष्ठाय taniṣṭhāya
तनिष्ठाभ्याम् taniṣṭhābhyām
तनिष्ठेभ्यः taniṣṭhebhyaḥ
Ablative तनिष्ठात् taniṣṭhāt
तनिष्ठाभ्याम् taniṣṭhābhyām
तनिष्ठेभ्यः taniṣṭhebhyaḥ
Genitive तनिष्ठस्य taniṣṭhasya
तनिष्ठयोः taniṣṭhayoḥ
तनिष्ठानाम् taniṣṭhānām
Locative तनिष्ठे taniṣṭhe
तनिष्ठयोः taniṣṭhayoḥ
तनिष्ठेषु taniṣṭheṣu