Singular | Dual | Plural | |
Nominative |
तनिष्ठम्
taniṣṭham |
तनिष्ठे
taniṣṭhe |
तनिष्ठानि
taniṣṭhāni |
Vocative |
तनिष्ठ
taniṣṭha |
तनिष्ठे
taniṣṭhe |
तनिष्ठानि
taniṣṭhāni |
Accusative |
तनिष्ठम्
taniṣṭham |
तनिष्ठे
taniṣṭhe |
तनिष्ठानि
taniṣṭhāni |
Instrumental |
तनिष्ठेन
taniṣṭhena |
तनिष्ठाभ्याम्
taniṣṭhābhyām |
तनिष्ठैः
taniṣṭhaiḥ |
Dative |
तनिष्ठाय
taniṣṭhāya |
तनिष्ठाभ्याम्
taniṣṭhābhyām |
तनिष्ठेभ्यः
taniṣṭhebhyaḥ |
Ablative |
तनिष्ठात्
taniṣṭhāt |
तनिष्ठाभ्याम्
taniṣṭhābhyām |
तनिष्ठेभ्यः
taniṣṭhebhyaḥ |
Genitive |
तनिष्ठस्य
taniṣṭhasya |
तनिष्ठयोः
taniṣṭhayoḥ |
तनिष्ठानाम्
taniṣṭhānām |
Locative |
तनिष्ठे
taniṣṭhe |
तनिष्ठयोः
taniṣṭhayoḥ |
तनिष्ठेषु
taniṣṭheṣu |