| Singular | Dual | Plural | |
| Nominativo |
तनिष्ठम्
taniṣṭham |
तनिष्ठे
taniṣṭhe |
तनिष्ठानि
taniṣṭhāni |
| Vocativo |
तनिष्ठ
taniṣṭha |
तनिष्ठे
taniṣṭhe |
तनिष्ठानि
taniṣṭhāni |
| Acusativo |
तनिष्ठम्
taniṣṭham |
तनिष्ठे
taniṣṭhe |
तनिष्ठानि
taniṣṭhāni |
| Instrumental |
तनिष्ठेन
taniṣṭhena |
तनिष्ठाभ्याम्
taniṣṭhābhyām |
तनिष्ठैः
taniṣṭhaiḥ |
| Dativo |
तनिष्ठाय
taniṣṭhāya |
तनिष्ठाभ्याम्
taniṣṭhābhyām |
तनिष्ठेभ्यः
taniṣṭhebhyaḥ |
| Ablativo |
तनिष्ठात्
taniṣṭhāt |
तनिष्ठाभ्याम्
taniṣṭhābhyām |
तनिष्ठेभ्यः
taniṣṭhebhyaḥ |
| Genitivo |
तनिष्ठस्य
taniṣṭhasya |
तनिष्ठयोः
taniṣṭhayoḥ |
तनिष्ठानाम्
taniṣṭhānām |
| Locativo |
तनिष्ठे
taniṣṭhe |
तनिष्ठयोः
taniṣṭhayoḥ |
तनिष्ठेषु
taniṣṭheṣu |