Singular | Dual | Plural | |
Nominative |
तनुः
tanuḥ |
तनू
tanū |
तनवः
tanavaḥ |
Vocative |
तनो
tano |
तनू
tanū |
तनवः
tanavaḥ |
Accusative |
तनुम्
tanum |
तनू
tanū |
तनूः
tanūḥ |
Instrumental |
तन्वा
tanvā |
तनुभ्याम्
tanubhyām |
तनुभिः
tanubhiḥ |
Dative |
तनवे
tanave तन्वै tanvai |
तनुभ्याम्
tanubhyām |
तनुभ्यः
tanubhyaḥ |
Ablative |
तनोः
tanoḥ तन्वाः tanvāḥ |
तनुभ्याम्
tanubhyām |
तनुभ्यः
tanubhyaḥ |
Genitive |
तनोः
tanoḥ तन्वाः tanvāḥ |
तन्वोः
tanvoḥ |
तनूनाम्
tanūnām |
Locative |
तनौ
tanau तन्वाम् tanvām |
तन्वोः
tanvoḥ |
तनुषु
tanuṣu |