Singular | Dual | Plural | |
Nominativo |
तनुः
tanuḥ |
तनू
tanū |
तनवः
tanavaḥ |
Vocativo |
तनो
tano |
तनू
tanū |
तनवः
tanavaḥ |
Acusativo |
तनुम्
tanum |
तनू
tanū |
तनूः
tanūḥ |
Instrumental |
तन्वा
tanvā |
तनुभ्याम्
tanubhyām |
तनुभिः
tanubhiḥ |
Dativo |
तनवे
tanave तन्वै tanvai |
तनुभ्याम्
tanubhyām |
तनुभ्यः
tanubhyaḥ |
Ablativo |
तनोः
tanoḥ तन्वाः tanvāḥ |
तनुभ्याम्
tanubhyām |
तनुभ्यः
tanubhyaḥ |
Genitivo |
तनोः
tanoḥ तन्वाः tanvāḥ |
तन्वोः
tanvoḥ |
तनूनाम्
tanūnām |
Locativo |
तनौ
tanau तन्वाम् tanvām |
तन्वोः
tanvoḥ |
तनुषु
tanuṣu |