Sanskrit tools

Sanskrit declension


Declension of तनुच्छद tanucchada, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनुच्छदः tanucchadaḥ
तनुच्छदौ tanucchadau
तनुच्छदाः tanucchadāḥ
Vocative तनुच्छद tanucchada
तनुच्छदौ tanucchadau
तनुच्छदाः tanucchadāḥ
Accusative तनुच्छदम् tanucchadam
तनुच्छदौ tanucchadau
तनुच्छदान् tanucchadān
Instrumental तनुच्छदेन tanucchadena
तनुच्छदाभ्याम् tanucchadābhyām
तनुच्छदैः tanucchadaiḥ
Dative तनुच्छदाय tanucchadāya
तनुच्छदाभ्याम् tanucchadābhyām
तनुच्छदेभ्यः tanucchadebhyaḥ
Ablative तनुच्छदात् tanucchadāt
तनुच्छदाभ्याम् tanucchadābhyām
तनुच्छदेभ्यः tanucchadebhyaḥ
Genitive तनुच्छदस्य tanucchadasya
तनुच्छदयोः tanucchadayoḥ
तनुच्छदानाम् tanucchadānām
Locative तनुच्छदे tanucchade
तनुच्छदयोः tanucchadayoḥ
तनुच्छदेषु tanucchadeṣu