| Singular | Dual | Plural |
| Nominativo |
तनुच्छदः
tanucchadaḥ
|
तनुच्छदौ
tanucchadau
|
तनुच्छदाः
tanucchadāḥ
|
| Vocativo |
तनुच्छद
tanucchada
|
तनुच्छदौ
tanucchadau
|
तनुच्छदाः
tanucchadāḥ
|
| Acusativo |
तनुच्छदम्
tanucchadam
|
तनुच्छदौ
tanucchadau
|
तनुच्छदान्
tanucchadān
|
| Instrumental |
तनुच्छदेन
tanucchadena
|
तनुच्छदाभ्याम्
tanucchadābhyām
|
तनुच्छदैः
tanucchadaiḥ
|
| Dativo |
तनुच्छदाय
tanucchadāya
|
तनुच्छदाभ्याम्
tanucchadābhyām
|
तनुच्छदेभ्यः
tanucchadebhyaḥ
|
| Ablativo |
तनुच्छदात्
tanucchadāt
|
तनुच्छदाभ्याम्
tanucchadābhyām
|
तनुच्छदेभ्यः
tanucchadebhyaḥ
|
| Genitivo |
तनुच्छदस्य
tanucchadasya
|
तनुच्छदयोः
tanucchadayoḥ
|
तनुच्छदानाम्
tanucchadānām
|
| Locativo |
तनुच्छदे
tanucchade
|
तनुच्छदयोः
tanucchadayoḥ
|
तनुच्छदेषु
tanucchadeṣu
|