Sanskrit tools

Sanskrit declension


Declension of तनुजन्मन् tanujanman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative तनुजन्मा tanujanmā
तनुजन्मानौ tanujanmānau
तनुजन्मानः tanujanmānaḥ
Vocative तनुजन्मन् tanujanman
तनुजन्मानौ tanujanmānau
तनुजन्मानः tanujanmānaḥ
Accusative तनुजन्मानम् tanujanmānam
तनुजन्मानौ tanujanmānau
तनुजन्मनः tanujanmanaḥ
Instrumental तनुजन्मना tanujanmanā
तनुजन्मभ्याम् tanujanmabhyām
तनुजन्मभिः tanujanmabhiḥ
Dative तनुजन्मने tanujanmane
तनुजन्मभ्याम् tanujanmabhyām
तनुजन्मभ्यः tanujanmabhyaḥ
Ablative तनुजन्मनः tanujanmanaḥ
तनुजन्मभ्याम् tanujanmabhyām
तनुजन्मभ्यः tanujanmabhyaḥ
Genitive तनुजन्मनः tanujanmanaḥ
तनुजन्मनोः tanujanmanoḥ
तनुजन्मनाम् tanujanmanām
Locative तनुजन्मनि tanujanmani
तनुजन्मनोः tanujanmanoḥ
तनुजन्मसु tanujanmasu