| Singular | Dual | Plural |
Nominative |
तनुजन्मा
tanujanmā
|
तनुजन्मानौ
tanujanmānau
|
तनुजन्मानः
tanujanmānaḥ
|
Vocative |
तनुजन्मन्
tanujanman
|
तनुजन्मानौ
tanujanmānau
|
तनुजन्मानः
tanujanmānaḥ
|
Accusative |
तनुजन्मानम्
tanujanmānam
|
तनुजन्मानौ
tanujanmānau
|
तनुजन्मनः
tanujanmanaḥ
|
Instrumental |
तनुजन्मना
tanujanmanā
|
तनुजन्मभ्याम्
tanujanmabhyām
|
तनुजन्मभिः
tanujanmabhiḥ
|
Dative |
तनुजन्मने
tanujanmane
|
तनुजन्मभ्याम्
tanujanmabhyām
|
तनुजन्मभ्यः
tanujanmabhyaḥ
|
Ablative |
तनुजन्मनः
tanujanmanaḥ
|
तनुजन्मभ्याम्
tanujanmabhyām
|
तनुजन्मभ्यः
tanujanmabhyaḥ
|
Genitive |
तनुजन्मनः
tanujanmanaḥ
|
तनुजन्मनोः
tanujanmanoḥ
|
तनुजन्मनाम्
tanujanmanām
|
Locative |
तनुजन्मनि
tanujanmani
|
तनुजन्मनोः
tanujanmanoḥ
|
तनुजन्मसु
tanujanmasu
|