| Singular | Dual | Plural |
| Nominativo |
तनुजन्मा
tanujanmā
|
तनुजन्मानौ
tanujanmānau
|
तनुजन्मानः
tanujanmānaḥ
|
| Vocativo |
तनुजन्मन्
tanujanman
|
तनुजन्मानौ
tanujanmānau
|
तनुजन्मानः
tanujanmānaḥ
|
| Acusativo |
तनुजन्मानम्
tanujanmānam
|
तनुजन्मानौ
tanujanmānau
|
तनुजन्मनः
tanujanmanaḥ
|
| Instrumental |
तनुजन्मना
tanujanmanā
|
तनुजन्मभ्याम्
tanujanmabhyām
|
तनुजन्मभिः
tanujanmabhiḥ
|
| Dativo |
तनुजन्मने
tanujanmane
|
तनुजन्मभ्याम्
tanujanmabhyām
|
तनुजन्मभ्यः
tanujanmabhyaḥ
|
| Ablativo |
तनुजन्मनः
tanujanmanaḥ
|
तनुजन्मभ्याम्
tanujanmabhyām
|
तनुजन्मभ्यः
tanujanmabhyaḥ
|
| Genitivo |
तनुजन्मनः
tanujanmanaḥ
|
तनुजन्मनोः
tanujanmanoḥ
|
तनुजन्मनाम्
tanujanmanām
|
| Locativo |
तनुजन्मनि
tanujanmani
|
तनुजन्मनोः
tanujanmanoḥ
|
तनुजन्मसु
tanujanmasu
|