| Singular | Dual | Plural | |
| Nominative |
तनुतरा
tanutarā |
तनुतरे
tanutare |
तनुतराः
tanutarāḥ |
| Vocative |
तनुतरे
tanutare |
तनुतरे
tanutare |
तनुतराः
tanutarāḥ |
| Accusative |
तनुतराम्
tanutarām |
तनुतरे
tanutare |
तनुतराः
tanutarāḥ |
| Instrumental |
तनुतरया
tanutarayā |
तनुतराभ्याम्
tanutarābhyām |
तनुतराभिः
tanutarābhiḥ |
| Dative |
तनुतरायै
tanutarāyai |
तनुतराभ्याम्
tanutarābhyām |
तनुतराभ्यः
tanutarābhyaḥ |
| Ablative |
तनुतरायाः
tanutarāyāḥ |
तनुतराभ्याम्
tanutarābhyām |
तनुतराभ्यः
tanutarābhyaḥ |
| Genitive |
तनुतरायाः
tanutarāyāḥ |
तनुतरयोः
tanutarayoḥ |
तनुतराणाम्
tanutarāṇām |
| Locative |
तनुतरायाम्
tanutarāyām |
तनुतरयोः
tanutarayoḥ |
तनुतरासु
tanutarāsu |