Sanskrit tools

Sanskrit declension


Declension of तनुतरा tanutarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनुतरा tanutarā
तनुतरे tanutare
तनुतराः tanutarāḥ
Vocative तनुतरे tanutare
तनुतरे tanutare
तनुतराः tanutarāḥ
Accusative तनुतराम् tanutarām
तनुतरे tanutare
तनुतराः tanutarāḥ
Instrumental तनुतरया tanutarayā
तनुतराभ्याम् tanutarābhyām
तनुतराभिः tanutarābhiḥ
Dative तनुतरायै tanutarāyai
तनुतराभ्याम् tanutarābhyām
तनुतराभ्यः tanutarābhyaḥ
Ablative तनुतरायाः tanutarāyāḥ
तनुतराभ्याम् tanutarābhyām
तनुतराभ्यः tanutarābhyaḥ
Genitive तनुतरायाः tanutarāyāḥ
तनुतरयोः tanutarayoḥ
तनुतराणाम् tanutarāṇām
Locative तनुतरायाम् tanutarāyām
तनुतरयोः tanutarayoḥ
तनुतरासु tanutarāsu