Singular | Dual | Plural | |
Nominativo |
तनुतरा
tanutarā |
तनुतरे
tanutare |
तनुतराः
tanutarāḥ |
Vocativo |
तनुतरे
tanutare |
तनुतरे
tanutare |
तनुतराः
tanutarāḥ |
Acusativo |
तनुतराम्
tanutarām |
तनुतरे
tanutare |
तनुतराः
tanutarāḥ |
Instrumental |
तनुतरया
tanutarayā |
तनुतराभ्याम्
tanutarābhyām |
तनुतराभिः
tanutarābhiḥ |
Dativo |
तनुतरायै
tanutarāyai |
तनुतराभ्याम्
tanutarābhyām |
तनुतराभ्यः
tanutarābhyaḥ |
Ablativo |
तनुतरायाः
tanutarāyāḥ |
तनुतराभ्याम्
tanutarābhyām |
तनुतराभ्यः
tanutarābhyaḥ |
Genitivo |
तनुतरायाः
tanutarāyāḥ |
तनुतरयोः
tanutarayoḥ |
तनुतराणाम्
tanutarāṇām |
Locativo |
तनुतरायाम्
tanutarāyām |
तनुतरयोः
tanutarayoḥ |
तनुतरासु
tanutarāsu |