Sanskrit tools

Sanskrit declension


Declension of तनुतर tanutara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनुतरम् tanutaram
तनुतरे tanutare
तनुतराणि tanutarāṇi
Vocative तनुतर tanutara
तनुतरे tanutare
तनुतराणि tanutarāṇi
Accusative तनुतरम् tanutaram
तनुतरे tanutare
तनुतराणि tanutarāṇi
Instrumental तनुतरेण tanutareṇa
तनुतराभ्याम् tanutarābhyām
तनुतरैः tanutaraiḥ
Dative तनुतराय tanutarāya
तनुतराभ्याम् tanutarābhyām
तनुतरेभ्यः tanutarebhyaḥ
Ablative तनुतरात् tanutarāt
तनुतराभ्याम् tanutarābhyām
तनुतरेभ्यः tanutarebhyaḥ
Genitive तनुतरस्य tanutarasya
तनुतरयोः tanutarayoḥ
तनुतराणाम् tanutarāṇām
Locative तनुतरे tanutare
तनुतरयोः tanutarayoḥ
तनुतरेषु tanutareṣu