| Singular | Dual | Plural | |
| Nominativo |
तनुतरम्
tanutaram |
तनुतरे
tanutare |
तनुतराणि
tanutarāṇi |
| Vocativo |
तनुतर
tanutara |
तनुतरे
tanutare |
तनुतराणि
tanutarāṇi |
| Acusativo |
तनुतरम्
tanutaram |
तनुतरे
tanutare |
तनुतराणि
tanutarāṇi |
| Instrumental |
तनुतरेण
tanutareṇa |
तनुतराभ्याम्
tanutarābhyām |
तनुतरैः
tanutaraiḥ |
| Dativo |
तनुतराय
tanutarāya |
तनुतराभ्याम्
tanutarābhyām |
तनुतरेभ्यः
tanutarebhyaḥ |
| Ablativo |
तनुतरात्
tanutarāt |
तनुतराभ्याम्
tanutarābhyām |
तनुतरेभ्यः
tanutarebhyaḥ |
| Genitivo |
तनुतरस्य
tanutarasya |
तनुतरयोः
tanutarayoḥ |
तनुतराणाम्
tanutarāṇām |
| Locativo |
तनुतरे
tanutare |
तनुतरयोः
tanutarayoḥ |
तनुतरेषु
tanutareṣu |