Singular | Dual | Plural | |
Nominative |
तनुता
tanutā |
तनुते
tanute |
तनुताः
tanutāḥ |
Vocative |
तनुते
tanute |
तनुते
tanute |
तनुताः
tanutāḥ |
Accusative |
तनुताम्
tanutām |
तनुते
tanute |
तनुताः
tanutāḥ |
Instrumental |
तनुतया
tanutayā |
तनुताभ्याम्
tanutābhyām |
तनुताभिः
tanutābhiḥ |
Dative |
तनुतायै
tanutāyai |
तनुताभ्याम्
tanutābhyām |
तनुताभ्यः
tanutābhyaḥ |
Ablative |
तनुतायाः
tanutāyāḥ |
तनुताभ्याम्
tanutābhyām |
तनुताभ्यः
tanutābhyaḥ |
Genitive |
तनुतायाः
tanutāyāḥ |
तनुतयोः
tanutayoḥ |
तनुतानाम्
tanutānām |
Locative |
तनुतायाम्
tanutāyām |
तनुतयोः
tanutayoḥ |
तनुतासु
tanutāsu |