Sanskrit tools

Sanskrit declension


Declension of तनुता tanutā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनुता tanutā
तनुते tanute
तनुताः tanutāḥ
Vocative तनुते tanute
तनुते tanute
तनुताः tanutāḥ
Accusative तनुताम् tanutām
तनुते tanute
तनुताः tanutāḥ
Instrumental तनुतया tanutayā
तनुताभ्याम् tanutābhyām
तनुताभिः tanutābhiḥ
Dative तनुतायै tanutāyai
तनुताभ्याम् tanutābhyām
तनुताभ्यः tanutābhyaḥ
Ablative तनुतायाः tanutāyāḥ
तनुताभ्याम् tanutābhyām
तनुताभ्यः tanutābhyaḥ
Genitive तनुतायाः tanutāyāḥ
तनुतयोः tanutayoḥ
तनुतानाम् tanutānām
Locative तनुतायाम् tanutāyām
तनुतयोः tanutayoḥ
तनुतासु tanutāsu