| Singular | Dual | Plural | |
| Nominativo |
तनुता
tanutā |
तनुते
tanute |
तनुताः
tanutāḥ |
| Vocativo |
तनुते
tanute |
तनुते
tanute |
तनुताः
tanutāḥ |
| Acusativo |
तनुताम्
tanutām |
तनुते
tanute |
तनुताः
tanutāḥ |
| Instrumental |
तनुतया
tanutayā |
तनुताभ्याम्
tanutābhyām |
तनुताभिः
tanutābhiḥ |
| Dativo |
तनुतायै
tanutāyai |
तनुताभ्याम्
tanutābhyām |
तनुताभ्यः
tanutābhyaḥ |
| Ablativo |
तनुतायाः
tanutāyāḥ |
तनुताभ्याम्
tanutābhyām |
तनुताभ्यः
tanutābhyaḥ |
| Genitivo |
तनुतायाः
tanutāyāḥ |
तनुतयोः
tanutayoḥ |
तनुतानाम्
tanutānām |
| Locativo |
तनुतायाम्
tanutāyām |
तनुतयोः
tanutayoḥ |
तनुतासु
tanutāsu |