Sanskrit tools

Sanskrit declension


Declension of तनुत्यागा tanutyāgā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनुत्यागा tanutyāgā
तनुत्यागे tanutyāge
तनुत्यागाः tanutyāgāḥ
Vocative तनुत्यागे tanutyāge
तनुत्यागे tanutyāge
तनुत्यागाः tanutyāgāḥ
Accusative तनुत्यागाम् tanutyāgām
तनुत्यागे tanutyāge
तनुत्यागाः tanutyāgāḥ
Instrumental तनुत्यागया tanutyāgayā
तनुत्यागाभ्याम् tanutyāgābhyām
तनुत्यागाभिः tanutyāgābhiḥ
Dative तनुत्यागायै tanutyāgāyai
तनुत्यागाभ्याम् tanutyāgābhyām
तनुत्यागाभ्यः tanutyāgābhyaḥ
Ablative तनुत्यागायाः tanutyāgāyāḥ
तनुत्यागाभ्याम् tanutyāgābhyām
तनुत्यागाभ्यः tanutyāgābhyaḥ
Genitive तनुत्यागायाः tanutyāgāyāḥ
तनुत्यागयोः tanutyāgayoḥ
तनुत्यागानाम् tanutyāgānām
Locative तनुत्यागायाम् tanutyāgāyām
तनुत्यागयोः tanutyāgayoḥ
तनुत्यागासु tanutyāgāsu