| Singular | Dual | Plural |
Nominative |
तनुत्यागा
tanutyāgā
|
तनुत्यागे
tanutyāge
|
तनुत्यागाः
tanutyāgāḥ
|
Vocative |
तनुत्यागे
tanutyāge
|
तनुत्यागे
tanutyāge
|
तनुत्यागाः
tanutyāgāḥ
|
Accusative |
तनुत्यागाम्
tanutyāgām
|
तनुत्यागे
tanutyāge
|
तनुत्यागाः
tanutyāgāḥ
|
Instrumental |
तनुत्यागया
tanutyāgayā
|
तनुत्यागाभ्याम्
tanutyāgābhyām
|
तनुत्यागाभिः
tanutyāgābhiḥ
|
Dative |
तनुत्यागायै
tanutyāgāyai
|
तनुत्यागाभ्याम्
tanutyāgābhyām
|
तनुत्यागाभ्यः
tanutyāgābhyaḥ
|
Ablative |
तनुत्यागायाः
tanutyāgāyāḥ
|
तनुत्यागाभ्याम्
tanutyāgābhyām
|
तनुत्यागाभ्यः
tanutyāgābhyaḥ
|
Genitive |
तनुत्यागायाः
tanutyāgāyāḥ
|
तनुत्यागयोः
tanutyāgayoḥ
|
तनुत्यागानाम्
tanutyāgānām
|
Locative |
तनुत्यागायाम्
tanutyāgāyām
|
तनुत्यागयोः
tanutyāgayoḥ
|
तनुत्यागासु
tanutyāgāsu
|