| Singular | Dual | Plural |
Nominativo |
तनुत्यागा
tanutyāgā
|
तनुत्यागे
tanutyāge
|
तनुत्यागाः
tanutyāgāḥ
|
Vocativo |
तनुत्यागे
tanutyāge
|
तनुत्यागे
tanutyāge
|
तनुत्यागाः
tanutyāgāḥ
|
Acusativo |
तनुत्यागाम्
tanutyāgām
|
तनुत्यागे
tanutyāge
|
तनुत्यागाः
tanutyāgāḥ
|
Instrumental |
तनुत्यागया
tanutyāgayā
|
तनुत्यागाभ्याम्
tanutyāgābhyām
|
तनुत्यागाभिः
tanutyāgābhiḥ
|
Dativo |
तनुत्यागायै
tanutyāgāyai
|
तनुत्यागाभ्याम्
tanutyāgābhyām
|
तनुत्यागाभ्यः
tanutyāgābhyaḥ
|
Ablativo |
तनुत्यागायाः
tanutyāgāyāḥ
|
तनुत्यागाभ्याम्
tanutyāgābhyām
|
तनुत्यागाभ्यः
tanutyāgābhyaḥ
|
Genitivo |
तनुत्यागायाः
tanutyāgāyāḥ
|
तनुत्यागयोः
tanutyāgayoḥ
|
तनुत्यागानाम्
tanutyāgānām
|
Locativo |
तनुत्यागायाम्
tanutyāgāyām
|
तनुत्यागयोः
tanutyāgayoḥ
|
तनुत्यागासु
tanutyāgāsu
|