Sanskrit tools

Sanskrit declension


Declension of तनुत्रवत् tanutravat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative तनुत्रवत् tanutravat
तनुत्रवती tanutravatī
तनुत्रवन्ति tanutravanti
Vocative तनुत्रवत् tanutravat
तनुत्रवती tanutravatī
तनुत्रवन्ति tanutravanti
Accusative तनुत्रवत् tanutravat
तनुत्रवती tanutravatī
तनुत्रवन्ति tanutravanti
Instrumental तनुत्रवता tanutravatā
तनुत्रवद्भ्याम् tanutravadbhyām
तनुत्रवद्भिः tanutravadbhiḥ
Dative तनुत्रवते tanutravate
तनुत्रवद्भ्याम् tanutravadbhyām
तनुत्रवद्भ्यः tanutravadbhyaḥ
Ablative तनुत्रवतः tanutravataḥ
तनुत्रवद्भ्याम् tanutravadbhyām
तनुत्रवद्भ्यः tanutravadbhyaḥ
Genitive तनुत्रवतः tanutravataḥ
तनुत्रवतोः tanutravatoḥ
तनुत्रवताम् tanutravatām
Locative तनुत्रवति tanutravati
तनुत्रवतोः tanutravatoḥ
तनुत्रवत्सु tanutravatsu