| Singular | Dual | Plural |
| Nominativo |
तनुत्रवत्
tanutravat
|
तनुत्रवती
tanutravatī
|
तनुत्रवन्ति
tanutravanti
|
| Vocativo |
तनुत्रवत्
tanutravat
|
तनुत्रवती
tanutravatī
|
तनुत्रवन्ति
tanutravanti
|
| Acusativo |
तनुत्रवत्
tanutravat
|
तनुत्रवती
tanutravatī
|
तनुत्रवन्ति
tanutravanti
|
| Instrumental |
तनुत्रवता
tanutravatā
|
तनुत्रवद्भ्याम्
tanutravadbhyām
|
तनुत्रवद्भिः
tanutravadbhiḥ
|
| Dativo |
तनुत्रवते
tanutravate
|
तनुत्रवद्भ्याम्
tanutravadbhyām
|
तनुत्रवद्भ्यः
tanutravadbhyaḥ
|
| Ablativo |
तनुत्रवतः
tanutravataḥ
|
तनुत्रवद्भ्याम्
tanutravadbhyām
|
तनुत्रवद्भ्यः
tanutravadbhyaḥ
|
| Genitivo |
तनुत्रवतः
tanutravataḥ
|
तनुत्रवतोः
tanutravatoḥ
|
तनुत्रवताम्
tanutravatām
|
| Locativo |
तनुत्रवति
tanutravati
|
तनुत्रवतोः
tanutravatoḥ
|
तनुत्रवत्सु
tanutravatsu
|