| Singular | Dual | Plural |
Nominative |
तनुत्राणम्
tanutrāṇam
|
तनुत्राणे
tanutrāṇe
|
तनुत्राणानि
tanutrāṇāni
|
Vocative |
तनुत्राण
tanutrāṇa
|
तनुत्राणे
tanutrāṇe
|
तनुत्राणानि
tanutrāṇāni
|
Accusative |
तनुत्राणम्
tanutrāṇam
|
तनुत्राणे
tanutrāṇe
|
तनुत्राणानि
tanutrāṇāni
|
Instrumental |
तनुत्राणेन
tanutrāṇena
|
तनुत्राणाभ्याम्
tanutrāṇābhyām
|
तनुत्राणैः
tanutrāṇaiḥ
|
Dative |
तनुत्राणाय
tanutrāṇāya
|
तनुत्राणाभ्याम्
tanutrāṇābhyām
|
तनुत्राणेभ्यः
tanutrāṇebhyaḥ
|
Ablative |
तनुत्राणात्
tanutrāṇāt
|
तनुत्राणाभ्याम्
tanutrāṇābhyām
|
तनुत्राणेभ्यः
tanutrāṇebhyaḥ
|
Genitive |
तनुत्राणस्य
tanutrāṇasya
|
तनुत्राणयोः
tanutrāṇayoḥ
|
तनुत्राणानाम्
tanutrāṇānām
|
Locative |
तनुत्राणे
tanutrāṇe
|
तनुत्राणयोः
tanutrāṇayoḥ
|
तनुत्राणेषु
tanutrāṇeṣu
|