Sanskrit tools

Sanskrit declension


Declension of तनुत्राण tanutrāṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनुत्राणम् tanutrāṇam
तनुत्राणे tanutrāṇe
तनुत्राणानि tanutrāṇāni
Vocative तनुत्राण tanutrāṇa
तनुत्राणे tanutrāṇe
तनुत्राणानि tanutrāṇāni
Accusative तनुत्राणम् tanutrāṇam
तनुत्राणे tanutrāṇe
तनुत्राणानि tanutrāṇāni
Instrumental तनुत्राणेन tanutrāṇena
तनुत्राणाभ्याम् tanutrāṇābhyām
तनुत्राणैः tanutrāṇaiḥ
Dative तनुत्राणाय tanutrāṇāya
तनुत्राणाभ्याम् tanutrāṇābhyām
तनुत्राणेभ्यः tanutrāṇebhyaḥ
Ablative तनुत्राणात् tanutrāṇāt
तनुत्राणाभ्याम् tanutrāṇābhyām
तनुत्राणेभ्यः tanutrāṇebhyaḥ
Genitive तनुत्राणस्य tanutrāṇasya
तनुत्राणयोः tanutrāṇayoḥ
तनुत्राणानाम् tanutrāṇānām
Locative तनुत्राणे tanutrāṇe
तनुत्राणयोः tanutrāṇayoḥ
तनुत्राणेषु tanutrāṇeṣu