| Singular | Dual | Plural |
Nominativo |
तनुत्राणम्
tanutrāṇam
|
तनुत्राणे
tanutrāṇe
|
तनुत्राणानि
tanutrāṇāni
|
Vocativo |
तनुत्राण
tanutrāṇa
|
तनुत्राणे
tanutrāṇe
|
तनुत्राणानि
tanutrāṇāni
|
Acusativo |
तनुत्राणम्
tanutrāṇam
|
तनुत्राणे
tanutrāṇe
|
तनुत्राणानि
tanutrāṇāni
|
Instrumental |
तनुत्राणेन
tanutrāṇena
|
तनुत्राणाभ्याम्
tanutrāṇābhyām
|
तनुत्राणैः
tanutrāṇaiḥ
|
Dativo |
तनुत्राणाय
tanutrāṇāya
|
तनुत्राणाभ्याम्
tanutrāṇābhyām
|
तनुत्राणेभ्यः
tanutrāṇebhyaḥ
|
Ablativo |
तनुत्राणात्
tanutrāṇāt
|
तनुत्राणाभ्याम्
tanutrāṇābhyām
|
तनुत्राणेभ्यः
tanutrāṇebhyaḥ
|
Genitivo |
तनुत्राणस्य
tanutrāṇasya
|
तनुत्राणयोः
tanutrāṇayoḥ
|
तनुत्राणानाम्
tanutrāṇānām
|
Locativo |
तनुत्राणे
tanutrāṇe
|
तनुत्राणयोः
tanutrāṇayoḥ
|
तनुत्राणेषु
tanutrāṇeṣu
|