| Singular | Dual | Plural |
| Nominativo |
तनुत्राणम्
tanutrāṇam
|
तनुत्राणे
tanutrāṇe
|
तनुत्राणानि
tanutrāṇāni
|
| Vocativo |
तनुत्राण
tanutrāṇa
|
तनुत्राणे
tanutrāṇe
|
तनुत्राणानि
tanutrāṇāni
|
| Acusativo |
तनुत्राणम्
tanutrāṇam
|
तनुत्राणे
tanutrāṇe
|
तनुत्राणानि
tanutrāṇāni
|
| Instrumental |
तनुत्राणेन
tanutrāṇena
|
तनुत्राणाभ्याम्
tanutrāṇābhyām
|
तनुत्राणैः
tanutrāṇaiḥ
|
| Dativo |
तनुत्राणाय
tanutrāṇāya
|
तनुत्राणाभ्याम्
tanutrāṇābhyām
|
तनुत्राणेभ्यः
tanutrāṇebhyaḥ
|
| Ablativo |
तनुत्राणात्
tanutrāṇāt
|
तनुत्राणाभ्याम्
tanutrāṇābhyām
|
तनुत्राणेभ्यः
tanutrāṇebhyaḥ
|
| Genitivo |
तनुत्राणस्य
tanutrāṇasya
|
तनुत्राणयोः
tanutrāṇayoḥ
|
तनुत्राणानाम्
tanutrāṇānām
|
| Locativo |
तनुत्राणे
tanutrāṇe
|
तनुत्राणयोः
tanutrāṇayoḥ
|
तनुत्राणेषु
tanutrāṇeṣu
|