| Singular | Dual | Plural |
Nominative |
तनुत्रिणी
tanutriṇī
|
तनुत्रिण्यौ
tanutriṇyau
|
तनुत्रिण्यः
tanutriṇyaḥ
|
Vocative |
तनुत्रिणि
tanutriṇi
|
तनुत्रिण्यौ
tanutriṇyau
|
तनुत्रिण्यः
tanutriṇyaḥ
|
Accusative |
तनुत्रिणीम्
tanutriṇīm
|
तनुत्रिण्यौ
tanutriṇyau
|
तनुत्रिणीः
tanutriṇīḥ
|
Instrumental |
तनुत्रिण्या
tanutriṇyā
|
तनुत्रिणीभ्याम्
tanutriṇībhyām
|
तनुत्रिणीभिः
tanutriṇībhiḥ
|
Dative |
तनुत्रिण्यै
tanutriṇyai
|
तनुत्रिणीभ्याम्
tanutriṇībhyām
|
तनुत्रिणीभ्यः
tanutriṇībhyaḥ
|
Ablative |
तनुत्रिण्याः
tanutriṇyāḥ
|
तनुत्रिणीभ्याम्
tanutriṇībhyām
|
तनुत्रिणीभ्यः
tanutriṇībhyaḥ
|
Genitive |
तनुत्रिण्याः
tanutriṇyāḥ
|
तनुत्रिण्योः
tanutriṇyoḥ
|
तनुत्रिणीनाम्
tanutriṇīnām
|
Locative |
तनुत्रिण्याम्
tanutriṇyām
|
तनुत्रिण्योः
tanutriṇyoḥ
|
तनुत्रिणीषु
tanutriṇīṣu
|