Sanskrit tools

Sanskrit declension


Declension of तनुत्रिणी tanutriṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative तनुत्रिणी tanutriṇī
तनुत्रिण्यौ tanutriṇyau
तनुत्रिण्यः tanutriṇyaḥ
Vocative तनुत्रिणि tanutriṇi
तनुत्रिण्यौ tanutriṇyau
तनुत्रिण्यः tanutriṇyaḥ
Accusative तनुत्रिणीम् tanutriṇīm
तनुत्रिण्यौ tanutriṇyau
तनुत्रिणीः tanutriṇīḥ
Instrumental तनुत्रिण्या tanutriṇyā
तनुत्रिणीभ्याम् tanutriṇībhyām
तनुत्रिणीभिः tanutriṇībhiḥ
Dative तनुत्रिण्यै tanutriṇyai
तनुत्रिणीभ्याम् tanutriṇībhyām
तनुत्रिणीभ्यः tanutriṇībhyaḥ
Ablative तनुत्रिण्याः tanutriṇyāḥ
तनुत्रिणीभ्याम् tanutriṇībhyām
तनुत्रिणीभ्यः tanutriṇībhyaḥ
Genitive तनुत्रिण्याः tanutriṇyāḥ
तनुत्रिण्योः tanutriṇyoḥ
तनुत्रिणीनाम् tanutriṇīnām
Locative तनुत्रिण्याम् tanutriṇyām
तनुत्रिण्योः tanutriṇyoḥ
तनुत्रिणीषु tanutriṇīṣu