Sanskrit tools

Sanskrit declension


Declension of तनुत्वच tanutvaca, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनुत्वचः tanutvacaḥ
तनुत्वचौ tanutvacau
तनुत्वचाः tanutvacāḥ
Vocative तनुत्वच tanutvaca
तनुत्वचौ tanutvacau
तनुत्वचाः tanutvacāḥ
Accusative तनुत्वचम् tanutvacam
तनुत्वचौ tanutvacau
तनुत्वचान् tanutvacān
Instrumental तनुत्वचेन tanutvacena
तनुत्वचाभ्याम् tanutvacābhyām
तनुत्वचैः tanutvacaiḥ
Dative तनुत्वचाय tanutvacāya
तनुत्वचाभ्याम् tanutvacābhyām
तनुत्वचेभ्यः tanutvacebhyaḥ
Ablative तनुत्वचात् tanutvacāt
तनुत्वचाभ्याम् tanutvacābhyām
तनुत्वचेभ्यः tanutvacebhyaḥ
Genitive तनुत्वचस्य tanutvacasya
तनुत्वचयोः tanutvacayoḥ
तनुत्वचानाम् tanutvacānām
Locative तनुत्वचे tanutvace
तनुत्वचयोः tanutvacayoḥ
तनुत्वचेषु tanutvaceṣu