| Singular | Dual | Plural |
Nominativo |
तनुत्वचः
tanutvacaḥ
|
तनुत्वचौ
tanutvacau
|
तनुत्वचाः
tanutvacāḥ
|
Vocativo |
तनुत्वच
tanutvaca
|
तनुत्वचौ
tanutvacau
|
तनुत्वचाः
tanutvacāḥ
|
Acusativo |
तनुत्वचम्
tanutvacam
|
तनुत्वचौ
tanutvacau
|
तनुत्वचान्
tanutvacān
|
Instrumental |
तनुत्वचेन
tanutvacena
|
तनुत्वचाभ्याम्
tanutvacābhyām
|
तनुत्वचैः
tanutvacaiḥ
|
Dativo |
तनुत्वचाय
tanutvacāya
|
तनुत्वचाभ्याम्
tanutvacābhyām
|
तनुत्वचेभ्यः
tanutvacebhyaḥ
|
Ablativo |
तनुत्वचात्
tanutvacāt
|
तनुत्वचाभ्याम्
tanutvacābhyām
|
तनुत्वचेभ्यः
tanutvacebhyaḥ
|
Genitivo |
तनुत्वचस्य
tanutvacasya
|
तनुत्वचयोः
tanutvacayoḥ
|
तनुत्वचानाम्
tanutvacānām
|
Locativo |
तनुत्वचे
tanutvace
|
तनुत्वचयोः
tanutvacayoḥ
|
तनुत्वचेषु
tanutvaceṣu
|