Sanskrit tools

Sanskrit declension


Declension of तनुदग्धा tanudagdhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनुदग्धा tanudagdhā
तनुदग्धे tanudagdhe
तनुदग्धाः tanudagdhāḥ
Vocative तनुदग्धे tanudagdhe
तनुदग्धे tanudagdhe
तनुदग्धाः tanudagdhāḥ
Accusative तनुदग्धाम् tanudagdhām
तनुदग्धे tanudagdhe
तनुदग्धाः tanudagdhāḥ
Instrumental तनुदग्धया tanudagdhayā
तनुदग्धाभ्याम् tanudagdhābhyām
तनुदग्धाभिः tanudagdhābhiḥ
Dative तनुदग्धायै tanudagdhāyai
तनुदग्धाभ्याम् tanudagdhābhyām
तनुदग्धाभ्यः tanudagdhābhyaḥ
Ablative तनुदग्धायाः tanudagdhāyāḥ
तनुदग्धाभ्याम् tanudagdhābhyām
तनुदग्धाभ्यः tanudagdhābhyaḥ
Genitive तनुदग्धायाः tanudagdhāyāḥ
तनुदग्धयोः tanudagdhayoḥ
तनुदग्धानाम् tanudagdhānām
Locative तनुदग्धायाम् tanudagdhāyām
तनुदग्धयोः tanudagdhayoḥ
तनुदग्धासु tanudagdhāsu