| Singular | Dual | Plural |
Nominative |
तनुदग्धा
tanudagdhā
|
तनुदग्धे
tanudagdhe
|
तनुदग्धाः
tanudagdhāḥ
|
Vocative |
तनुदग्धे
tanudagdhe
|
तनुदग्धे
tanudagdhe
|
तनुदग्धाः
tanudagdhāḥ
|
Accusative |
तनुदग्धाम्
tanudagdhām
|
तनुदग्धे
tanudagdhe
|
तनुदग्धाः
tanudagdhāḥ
|
Instrumental |
तनुदग्धया
tanudagdhayā
|
तनुदग्धाभ्याम्
tanudagdhābhyām
|
तनुदग्धाभिः
tanudagdhābhiḥ
|
Dative |
तनुदग्धायै
tanudagdhāyai
|
तनुदग्धाभ्याम्
tanudagdhābhyām
|
तनुदग्धाभ्यः
tanudagdhābhyaḥ
|
Ablative |
तनुदग्धायाः
tanudagdhāyāḥ
|
तनुदग्धाभ्याम्
tanudagdhābhyām
|
तनुदग्धाभ्यः
tanudagdhābhyaḥ
|
Genitive |
तनुदग्धायाः
tanudagdhāyāḥ
|
तनुदग्धयोः
tanudagdhayoḥ
|
तनुदग्धानाम्
tanudagdhānām
|
Locative |
तनुदग्धायाम्
tanudagdhāyām
|
तनुदग्धयोः
tanudagdhayoḥ
|
तनुदग्धासु
tanudagdhāsu
|