| Singular | Dual | Plural |
Nominativo |
तनुदग्धा
tanudagdhā
|
तनुदग्धे
tanudagdhe
|
तनुदग्धाः
tanudagdhāḥ
|
Vocativo |
तनुदग्धे
tanudagdhe
|
तनुदग्धे
tanudagdhe
|
तनुदग्धाः
tanudagdhāḥ
|
Acusativo |
तनुदग्धाम्
tanudagdhām
|
तनुदग्धे
tanudagdhe
|
तनुदग्धाः
tanudagdhāḥ
|
Instrumental |
तनुदग्धया
tanudagdhayā
|
तनुदग्धाभ्याम्
tanudagdhābhyām
|
तनुदग्धाभिः
tanudagdhābhiḥ
|
Dativo |
तनुदग्धायै
tanudagdhāyai
|
तनुदग्धाभ्याम्
tanudagdhābhyām
|
तनुदग्धाभ्यः
tanudagdhābhyaḥ
|
Ablativo |
तनुदग्धायाः
tanudagdhāyāḥ
|
तनुदग्धाभ्याम्
tanudagdhābhyām
|
तनुदग्धाभ्यः
tanudagdhābhyaḥ
|
Genitivo |
तनुदग्धायाः
tanudagdhāyāḥ
|
तनुदग्धयोः
tanudagdhayoḥ
|
तनुदग्धानाम्
tanudagdhānām
|
Locativo |
तनुदग्धायाम्
tanudagdhāyām
|
तनुदग्धयोः
tanudagdhayoḥ
|
तनुदग्धासु
tanudagdhāsu
|