| Singular | Dual | Plural |
| Nominativo |
तनुदग्धा
tanudagdhā
|
तनुदग्धे
tanudagdhe
|
तनुदग्धाः
tanudagdhāḥ
|
| Vocativo |
तनुदग्धे
tanudagdhe
|
तनुदग्धे
tanudagdhe
|
तनुदग्धाः
tanudagdhāḥ
|
| Acusativo |
तनुदग्धाम्
tanudagdhām
|
तनुदग्धे
tanudagdhe
|
तनुदग्धाः
tanudagdhāḥ
|
| Instrumental |
तनुदग्धया
tanudagdhayā
|
तनुदग्धाभ्याम्
tanudagdhābhyām
|
तनुदग्धाभिः
tanudagdhābhiḥ
|
| Dativo |
तनुदग्धायै
tanudagdhāyai
|
तनुदग्धाभ्याम्
tanudagdhābhyām
|
तनुदग्धाभ्यः
tanudagdhābhyaḥ
|
| Ablativo |
तनुदग्धायाः
tanudagdhāyāḥ
|
तनुदग्धाभ्याम्
tanudagdhābhyām
|
तनुदग्धाभ्यः
tanudagdhābhyaḥ
|
| Genitivo |
तनुदग्धायाः
tanudagdhāyāḥ
|
तनुदग्धयोः
tanudagdhayoḥ
|
तनुदग्धानाम्
tanudagdhānām
|
| Locativo |
तनुदग्धायाम्
tanudagdhāyām
|
तनुदग्धयोः
tanudagdhayoḥ
|
तनुदग्धासु
tanudagdhāsu
|