| Singular | Dual | Plural |
| Nominative |
तनुदग्धम्
tanudagdham
|
तनुदग्धे
tanudagdhe
|
तनुदग्धानि
tanudagdhāni
|
| Vocative |
तनुदग्ध
tanudagdha
|
तनुदग्धे
tanudagdhe
|
तनुदग्धानि
tanudagdhāni
|
| Accusative |
तनुदग्धम्
tanudagdham
|
तनुदग्धे
tanudagdhe
|
तनुदग्धानि
tanudagdhāni
|
| Instrumental |
तनुदग्धेन
tanudagdhena
|
तनुदग्धाभ्याम्
tanudagdhābhyām
|
तनुदग्धैः
tanudagdhaiḥ
|
| Dative |
तनुदग्धाय
tanudagdhāya
|
तनुदग्धाभ्याम्
tanudagdhābhyām
|
तनुदग्धेभ्यः
tanudagdhebhyaḥ
|
| Ablative |
तनुदग्धात्
tanudagdhāt
|
तनुदग्धाभ्याम्
tanudagdhābhyām
|
तनुदग्धेभ्यः
tanudagdhebhyaḥ
|
| Genitive |
तनुदग्धस्य
tanudagdhasya
|
तनुदग्धयोः
tanudagdhayoḥ
|
तनुदग्धानाम्
tanudagdhānām
|
| Locative |
तनुदग्धे
tanudagdhe
|
तनुदग्धयोः
tanudagdhayoḥ
|
तनुदग्धेषु
tanudagdheṣu
|