Sanskrit tools

Sanskrit declension


Declension of तनुदग्ध tanudagdha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनुदग्धम् tanudagdham
तनुदग्धे tanudagdhe
तनुदग्धानि tanudagdhāni
Vocative तनुदग्ध tanudagdha
तनुदग्धे tanudagdhe
तनुदग्धानि tanudagdhāni
Accusative तनुदग्धम् tanudagdham
तनुदग्धे tanudagdhe
तनुदग्धानि tanudagdhāni
Instrumental तनुदग्धेन tanudagdhena
तनुदग्धाभ्याम् tanudagdhābhyām
तनुदग्धैः tanudagdhaiḥ
Dative तनुदग्धाय tanudagdhāya
तनुदग्धाभ्याम् tanudagdhābhyām
तनुदग्धेभ्यः tanudagdhebhyaḥ
Ablative तनुदग्धात् tanudagdhāt
तनुदग्धाभ्याम् tanudagdhābhyām
तनुदग्धेभ्यः tanudagdhebhyaḥ
Genitive तनुदग्धस्य tanudagdhasya
तनुदग्धयोः tanudagdhayoḥ
तनुदग्धानाम् tanudagdhānām
Locative तनुदग्धे tanudagdhe
तनुदग्धयोः tanudagdhayoḥ
तनुदग्धेषु tanudagdheṣu