Ferramentas de sânscrito

Declinação do sânscrito


Declinação de तनुदग्ध tanudagdha, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तनुदग्धम् tanudagdham
तनुदग्धे tanudagdhe
तनुदग्धानि tanudagdhāni
Vocativo तनुदग्ध tanudagdha
तनुदग्धे tanudagdhe
तनुदग्धानि tanudagdhāni
Acusativo तनुदग्धम् tanudagdham
तनुदग्धे tanudagdhe
तनुदग्धानि tanudagdhāni
Instrumental तनुदग्धेन tanudagdhena
तनुदग्धाभ्याम् tanudagdhābhyām
तनुदग्धैः tanudagdhaiḥ
Dativo तनुदग्धाय tanudagdhāya
तनुदग्धाभ्याम् tanudagdhābhyām
तनुदग्धेभ्यः tanudagdhebhyaḥ
Ablativo तनुदग्धात् tanudagdhāt
तनुदग्धाभ्याम् tanudagdhābhyām
तनुदग्धेभ्यः tanudagdhebhyaḥ
Genitivo तनुदग्धस्य tanudagdhasya
तनुदग्धयोः tanudagdhayoḥ
तनुदग्धानाम् tanudagdhānām
Locativo तनुदग्धे tanudagdhe
तनुदग्धयोः tanudagdhayoḥ
तनुदग्धेषु tanudagdheṣu