| Singular | Dual | Plural | |
| Nominative |
तनुदानम्
tanudānam |
तनुदाने
tanudāne |
तनुदानानि
tanudānāni |
| Vocative |
तनुदान
tanudāna |
तनुदाने
tanudāne |
तनुदानानि
tanudānāni |
| Accusative |
तनुदानम्
tanudānam |
तनुदाने
tanudāne |
तनुदानानि
tanudānāni |
| Instrumental |
तनुदानेन
tanudānena |
तनुदानाभ्याम्
tanudānābhyām |
तनुदानैः
tanudānaiḥ |
| Dative |
तनुदानाय
tanudānāya |
तनुदानाभ्याम्
tanudānābhyām |
तनुदानेभ्यः
tanudānebhyaḥ |
| Ablative |
तनुदानात्
tanudānāt |
तनुदानाभ्याम्
tanudānābhyām |
तनुदानेभ्यः
tanudānebhyaḥ |
| Genitive |
तनुदानस्य
tanudānasya |
तनुदानयोः
tanudānayoḥ |
तनुदानानाम्
tanudānānām |
| Locative |
तनुदाने
tanudāne |
तनुदानयोः
tanudānayoḥ |
तनुदानेषु
tanudāneṣu |