Singular | Dual | Plural | |
Nominative |
तनुदानम्
tanudānam |
तनुदाने
tanudāne |
तनुदानानि
tanudānāni |
Vocative |
तनुदान
tanudāna |
तनुदाने
tanudāne |
तनुदानानि
tanudānāni |
Accusative |
तनुदानम्
tanudānam |
तनुदाने
tanudāne |
तनुदानानि
tanudānāni |
Instrumental |
तनुदानेन
tanudānena |
तनुदानाभ्याम्
tanudānābhyām |
तनुदानैः
tanudānaiḥ |
Dative |
तनुदानाय
tanudānāya |
तनुदानाभ्याम्
tanudānābhyām |
तनुदानेभ्यः
tanudānebhyaḥ |
Ablative |
तनुदानात्
tanudānāt |
तनुदानाभ्याम्
tanudānābhyām |
तनुदानेभ्यः
tanudānebhyaḥ |
Genitive |
तनुदानस्य
tanudānasya |
तनुदानयोः
tanudānayoḥ |
तनुदानानाम्
tanudānānām |
Locative |
तनुदाने
tanudāne |
तनुदानयोः
tanudānayoḥ |
तनुदानेषु
tanudāneṣu |