Sanskrit tools

Sanskrit declension


Declension of तनुदान tanudāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनुदानम् tanudānam
तनुदाने tanudāne
तनुदानानि tanudānāni
Vocative तनुदान tanudāna
तनुदाने tanudāne
तनुदानानि tanudānāni
Accusative तनुदानम् tanudānam
तनुदाने tanudāne
तनुदानानि tanudānāni
Instrumental तनुदानेन tanudānena
तनुदानाभ्याम् tanudānābhyām
तनुदानैः tanudānaiḥ
Dative तनुदानाय tanudānāya
तनुदानाभ्याम् tanudānābhyām
तनुदानेभ्यः tanudānebhyaḥ
Ablative तनुदानात् tanudānāt
तनुदानाभ्याम् tanudānābhyām
तनुदानेभ्यः tanudānebhyaḥ
Genitive तनुदानस्य tanudānasya
तनुदानयोः tanudānayoḥ
तनुदानानाम् tanudānānām
Locative तनुदाने tanudāne
तनुदानयोः tanudānayoḥ
तनुदानेषु tanudāneṣu