Singular | Dual | Plural | |
Nominativo |
तनुदानम्
tanudānam |
तनुदाने
tanudāne |
तनुदानानि
tanudānāni |
Vocativo |
तनुदान
tanudāna |
तनुदाने
tanudāne |
तनुदानानि
tanudānāni |
Acusativo |
तनुदानम्
tanudānam |
तनुदाने
tanudāne |
तनुदानानि
tanudānāni |
Instrumental |
तनुदानेन
tanudānena |
तनुदानाभ्याम्
tanudānābhyām |
तनुदानैः
tanudānaiḥ |
Dativo |
तनुदानाय
tanudānāya |
तनुदानाभ्याम्
tanudānābhyām |
तनुदानेभ्यः
tanudānebhyaḥ |
Ablativo |
तनुदानात्
tanudānāt |
तनुदानाभ्याम्
tanudānābhyām |
तनुदानेभ्यः
tanudānebhyaḥ |
Genitivo |
तनुदानस्य
tanudānasya |
तनुदानयोः
tanudānayoḥ |
तनुदानानाम्
tanudānānām |
Locativo |
तनुदाने
tanudāne |
तनुदानयोः
tanudānayoḥ |
तनुदानेषु
tanudāneṣu |