Sanskrit tools

Sanskrit declension


Declension of तनुभव tanubhava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनुभवः tanubhavaḥ
तनुभवौ tanubhavau
तनुभवाः tanubhavāḥ
Vocative तनुभव tanubhava
तनुभवौ tanubhavau
तनुभवाः tanubhavāḥ
Accusative तनुभवम् tanubhavam
तनुभवौ tanubhavau
तनुभवान् tanubhavān
Instrumental तनुभवेन tanubhavena
तनुभवाभ्याम् tanubhavābhyām
तनुभवैः tanubhavaiḥ
Dative तनुभवाय tanubhavāya
तनुभवाभ्याम् tanubhavābhyām
तनुभवेभ्यः tanubhavebhyaḥ
Ablative तनुभवात् tanubhavāt
तनुभवाभ्याम् tanubhavābhyām
तनुभवेभ्यः tanubhavebhyaḥ
Genitive तनुभवस्य tanubhavasya
तनुभवयोः tanubhavayoḥ
तनुभवानाम् tanubhavānām
Locative तनुभवे tanubhave
तनुभवयोः tanubhavayoḥ
तनुभवेषु tanubhaveṣu