| Singular | Dual | Plural | |
| Nominativo |
तनुभवः
tanubhavaḥ |
तनुभवौ
tanubhavau |
तनुभवाः
tanubhavāḥ |
| Vocativo |
तनुभव
tanubhava |
तनुभवौ
tanubhavau |
तनुभवाः
tanubhavāḥ |
| Acusativo |
तनुभवम्
tanubhavam |
तनुभवौ
tanubhavau |
तनुभवान्
tanubhavān |
| Instrumental |
तनुभवेन
tanubhavena |
तनुभवाभ्याम्
tanubhavābhyām |
तनुभवैः
tanubhavaiḥ |
| Dativo |
तनुभवाय
tanubhavāya |
तनुभवाभ्याम्
tanubhavābhyām |
तनुभवेभ्यः
tanubhavebhyaḥ |
| Ablativo |
तनुभवात्
tanubhavāt |
तनुभवाभ्याम्
tanubhavābhyām |
तनुभवेभ्यः
tanubhavebhyaḥ |
| Genitivo |
तनुभवस्य
tanubhavasya |
तनुभवयोः
tanubhavayoḥ |
तनुभवानाम्
tanubhavānām |
| Locativo |
तनुभवे
tanubhave |
तनुभवयोः
tanubhavayoḥ |
तनुभवेषु
tanubhaveṣu |