Ferramentas de sânscrito

Declinação do sânscrito


Declinação de तनुभव tanubhava, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तनुभवः tanubhavaḥ
तनुभवौ tanubhavau
तनुभवाः tanubhavāḥ
Vocativo तनुभव tanubhava
तनुभवौ tanubhavau
तनुभवाः tanubhavāḥ
Acusativo तनुभवम् tanubhavam
तनुभवौ tanubhavau
तनुभवान् tanubhavān
Instrumental तनुभवेन tanubhavena
तनुभवाभ्याम् tanubhavābhyām
तनुभवैः tanubhavaiḥ
Dativo तनुभवाय tanubhavāya
तनुभवाभ्याम् tanubhavābhyām
तनुभवेभ्यः tanubhavebhyaḥ
Ablativo तनुभवात् tanubhavāt
तनुभवाभ्याम् tanubhavābhyām
तनुभवेभ्यः tanubhavebhyaḥ
Genitivo तनुभवस्य tanubhavasya
तनुभवयोः tanubhavayoḥ
तनुभवानाम् tanubhavānām
Locativo तनुभवे tanubhave
तनुभवयोः tanubhavayoḥ
तनुभवेषु tanubhaveṣu