Sanskrit tools

Sanskrit declension


Declension of तनुभाव tanubhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनुभावः tanubhāvaḥ
तनुभावौ tanubhāvau
तनुभावाः tanubhāvāḥ
Vocative तनुभाव tanubhāva
तनुभावौ tanubhāvau
तनुभावाः tanubhāvāḥ
Accusative तनुभावम् tanubhāvam
तनुभावौ tanubhāvau
तनुभावान् tanubhāvān
Instrumental तनुभावेन tanubhāvena
तनुभावाभ्याम् tanubhāvābhyām
तनुभावैः tanubhāvaiḥ
Dative तनुभावाय tanubhāvāya
तनुभावाभ्याम् tanubhāvābhyām
तनुभावेभ्यः tanubhāvebhyaḥ
Ablative तनुभावात् tanubhāvāt
तनुभावाभ्याम् tanubhāvābhyām
तनुभावेभ्यः tanubhāvebhyaḥ
Genitive तनुभावस्य tanubhāvasya
तनुभावयोः tanubhāvayoḥ
तनुभावानाम् tanubhāvānām
Locative तनुभावे tanubhāve
तनुभावयोः tanubhāvayoḥ
तनुभावेषु tanubhāveṣu