| Singular | Dual | Plural |
| Nominativo |
तनुभावः
tanubhāvaḥ
|
तनुभावौ
tanubhāvau
|
तनुभावाः
tanubhāvāḥ
|
| Vocativo |
तनुभाव
tanubhāva
|
तनुभावौ
tanubhāvau
|
तनुभावाः
tanubhāvāḥ
|
| Acusativo |
तनुभावम्
tanubhāvam
|
तनुभावौ
tanubhāvau
|
तनुभावान्
tanubhāvān
|
| Instrumental |
तनुभावेन
tanubhāvena
|
तनुभावाभ्याम्
tanubhāvābhyām
|
तनुभावैः
tanubhāvaiḥ
|
| Dativo |
तनुभावाय
tanubhāvāya
|
तनुभावाभ्याम्
tanubhāvābhyām
|
तनुभावेभ्यः
tanubhāvebhyaḥ
|
| Ablativo |
तनुभावात्
tanubhāvāt
|
तनुभावाभ्याम्
tanubhāvābhyām
|
तनुभावेभ्यः
tanubhāvebhyaḥ
|
| Genitivo |
तनुभावस्य
tanubhāvasya
|
तनुभावयोः
tanubhāvayoḥ
|
तनुभावानाम्
tanubhāvānām
|
| Locativo |
तनुभावे
tanubhāve
|
तनुभावयोः
tanubhāvayoḥ
|
तनुभावेषु
tanubhāveṣu
|