| Singular | Dual | Plural | |
| Nominative |
तनुभृत्
tanubhṛt |
तनुभृतौ
tanubhṛtau |
तनुभृतः
tanubhṛtaḥ |
| Vocative |
तनुभृत्
tanubhṛt |
तनुभृतौ
tanubhṛtau |
तनुभृतः
tanubhṛtaḥ |
| Accusative |
तनुभृतम्
tanubhṛtam |
तनुभृतौ
tanubhṛtau |
तनुभृतः
tanubhṛtaḥ |
| Instrumental |
तनुभृता
tanubhṛtā |
तनुभृद्भ्याम्
tanubhṛdbhyām |
तनुभृद्भिः
tanubhṛdbhiḥ |
| Dative |
तनुभृते
tanubhṛte |
तनुभृद्भ्याम्
tanubhṛdbhyām |
तनुभृद्भ्यः
tanubhṛdbhyaḥ |
| Ablative |
तनुभृतः
tanubhṛtaḥ |
तनुभृद्भ्याम्
tanubhṛdbhyām |
तनुभृद्भ्यः
tanubhṛdbhyaḥ |
| Genitive |
तनुभृतः
tanubhṛtaḥ |
तनुभृतोः
tanubhṛtoḥ |
तनुभृताम्
tanubhṛtām |
| Locative |
तनुभृति
tanubhṛti |
तनुभृतोः
tanubhṛtoḥ |
तनुभृत्सु
tanubhṛtsu |