Singular | Dual | Plural | |
Nominative |
तनुभृत्
tanubhṛt |
तनुभृतौ
tanubhṛtau |
तनुभृतः
tanubhṛtaḥ |
Vocative |
तनुभृत्
tanubhṛt |
तनुभृतौ
tanubhṛtau |
तनुभृतः
tanubhṛtaḥ |
Accusative |
तनुभृतम्
tanubhṛtam |
तनुभृतौ
tanubhṛtau |
तनुभृतः
tanubhṛtaḥ |
Instrumental |
तनुभृता
tanubhṛtā |
तनुभृद्भ्याम्
tanubhṛdbhyām |
तनुभृद्भिः
tanubhṛdbhiḥ |
Dative |
तनुभृते
tanubhṛte |
तनुभृद्भ्याम्
tanubhṛdbhyām |
तनुभृद्भ्यः
tanubhṛdbhyaḥ |
Ablative |
तनुभृतः
tanubhṛtaḥ |
तनुभृद्भ्याम्
tanubhṛdbhyām |
तनुभृद्भ्यः
tanubhṛdbhyaḥ |
Genitive |
तनुभृतः
tanubhṛtaḥ |
तनुभृतोः
tanubhṛtoḥ |
तनुभृताम्
tanubhṛtām |
Locative |
तनुभृति
tanubhṛti |
तनुभृतोः
tanubhṛtoḥ |
तनुभृत्सु
tanubhṛtsu |