Singular | Dual | Plural | |
Nominativo |
तनुभृत्
tanubhṛt |
तनुभृतौ
tanubhṛtau |
तनुभृतः
tanubhṛtaḥ |
Vocativo |
तनुभृत्
tanubhṛt |
तनुभृतौ
tanubhṛtau |
तनुभृतः
tanubhṛtaḥ |
Acusativo |
तनुभृतम्
tanubhṛtam |
तनुभृतौ
tanubhṛtau |
तनुभृतः
tanubhṛtaḥ |
Instrumental |
तनुभृता
tanubhṛtā |
तनुभृद्भ्याम्
tanubhṛdbhyām |
तनुभृद्भिः
tanubhṛdbhiḥ |
Dativo |
तनुभृते
tanubhṛte |
तनुभृद्भ्याम्
tanubhṛdbhyām |
तनुभृद्भ्यः
tanubhṛdbhyaḥ |
Ablativo |
तनुभृतः
tanubhṛtaḥ |
तनुभृद्भ्याम्
tanubhṛdbhyām |
तनुभृद्भ्यः
tanubhṛdbhyaḥ |
Genitivo |
तनुभृतः
tanubhṛtaḥ |
तनुभृतोः
tanubhṛtoḥ |
तनुभृताम्
tanubhṛtām |
Locativo |
तनुभृति
tanubhṛti |
तनुभृतोः
tanubhṛtoḥ |
तनुभृत्सु
tanubhṛtsu |