| Singular | Dual | Plural | |
| Nominativo |
तनुभृत्
tanubhṛt |
तनुभृतौ
tanubhṛtau |
तनुभृतः
tanubhṛtaḥ |
| Vocativo |
तनुभृत्
tanubhṛt |
तनुभृतौ
tanubhṛtau |
तनुभृतः
tanubhṛtaḥ |
| Acusativo |
तनुभृतम्
tanubhṛtam |
तनुभृतौ
tanubhṛtau |
तनुभृतः
tanubhṛtaḥ |
| Instrumental |
तनुभृता
tanubhṛtā |
तनुभृद्भ्याम्
tanubhṛdbhyām |
तनुभृद्भिः
tanubhṛdbhiḥ |
| Dativo |
तनुभृते
tanubhṛte |
तनुभृद्भ्याम्
tanubhṛdbhyām |
तनुभृद्भ्यः
tanubhṛdbhyaḥ |
| Ablativo |
तनुभृतः
tanubhṛtaḥ |
तनुभृद्भ्याम्
tanubhṛdbhyām |
तनुभृद्भ्यः
tanubhṛdbhyaḥ |
| Genitivo |
तनुभृतः
tanubhṛtaḥ |
तनुभृतोः
tanubhṛtoḥ |
तनुभृताम्
tanubhṛtām |
| Locativo |
तनुभृति
tanubhṛti |
तनुभृतोः
tanubhṛtoḥ |
तनुभृत्सु
tanubhṛtsu |