Singular | Dual | Plural | |
Nominative |
तनुमत्
tanumat |
तनुमती
tanumatī |
तनुमन्ति
tanumanti |
Vocative |
तनुमत्
tanumat |
तनुमती
tanumatī |
तनुमन्ति
tanumanti |
Accusative |
तनुमत्
tanumat |
तनुमती
tanumatī |
तनुमन्ति
tanumanti |
Instrumental |
तनुमता
tanumatā |
तनुमद्भ्याम्
tanumadbhyām |
तनुमद्भिः
tanumadbhiḥ |
Dative |
तनुमते
tanumate |
तनुमद्भ्याम्
tanumadbhyām |
तनुमद्भ्यः
tanumadbhyaḥ |
Ablative |
तनुमतः
tanumataḥ |
तनुमद्भ्याम्
tanumadbhyām |
तनुमद्भ्यः
tanumadbhyaḥ |
Genitive |
तनुमतः
tanumataḥ |
तनुमतोः
tanumatoḥ |
तनुमताम्
tanumatām |
Locative |
तनुमति
tanumati |
तनुमतोः
tanumatoḥ |
तनुमत्सु
tanumatsu |