Singular | Dual | Plural | |
Nominativo |
तनुमत्
tanumat |
तनुमती
tanumatī |
तनुमन्ति
tanumanti |
Vocativo |
तनुमत्
tanumat |
तनुमती
tanumatī |
तनुमन्ति
tanumanti |
Acusativo |
तनुमत्
tanumat |
तनुमती
tanumatī |
तनुमन्ति
tanumanti |
Instrumental |
तनुमता
tanumatā |
तनुमद्भ्याम्
tanumadbhyām |
तनुमद्भिः
tanumadbhiḥ |
Dativo |
तनुमते
tanumate |
तनुमद्भ्याम्
tanumadbhyām |
तनुमद्भ्यः
tanumadbhyaḥ |
Ablativo |
तनुमतः
tanumataḥ |
तनुमद्भ्याम्
tanumadbhyām |
तनुमद्भ्यः
tanumadbhyaḥ |
Genitivo |
तनुमतः
tanumataḥ |
तनुमतोः
tanumatoḥ |
तनुमताम्
tanumatām |
Locativo |
तनुमति
tanumati |
तनुमतोः
tanumatoḥ |
तनुमत्सु
tanumatsu |