Singular | Dual | Plural | |
Nominative |
तनुरसः
tanurasaḥ |
तनुरसौ
tanurasau |
तनुरसाः
tanurasāḥ |
Vocative |
तनुरस
tanurasa |
तनुरसौ
tanurasau |
तनुरसाः
tanurasāḥ |
Accusative |
तनुरसम्
tanurasam |
तनुरसौ
tanurasau |
तनुरसान्
tanurasān |
Instrumental |
तनुरसेन
tanurasena |
तनुरसाभ्याम्
tanurasābhyām |
तनुरसैः
tanurasaiḥ |
Dative |
तनुरसाय
tanurasāya |
तनुरसाभ्याम्
tanurasābhyām |
तनुरसेभ्यः
tanurasebhyaḥ |
Ablative |
तनुरसात्
tanurasāt |
तनुरसाभ्याम्
tanurasābhyām |
तनुरसेभ्यः
tanurasebhyaḥ |
Genitive |
तनुरसस्य
tanurasasya |
तनुरसयोः
tanurasayoḥ |
तनुरसानाम्
tanurasānām |
Locative |
तनुरसे
tanurase |
तनुरसयोः
tanurasayoḥ |
तनुरसेषु
tanuraseṣu |