| Singular | Dual | Plural | |
| Nominativo |
तनुरसः
tanurasaḥ |
तनुरसौ
tanurasau |
तनुरसाः
tanurasāḥ |
| Vocativo |
तनुरस
tanurasa |
तनुरसौ
tanurasau |
तनुरसाः
tanurasāḥ |
| Acusativo |
तनुरसम्
tanurasam |
तनुरसौ
tanurasau |
तनुरसान्
tanurasān |
| Instrumental |
तनुरसेन
tanurasena |
तनुरसाभ्याम्
tanurasābhyām |
तनुरसैः
tanurasaiḥ |
| Dativo |
तनुरसाय
tanurasāya |
तनुरसाभ्याम्
tanurasābhyām |
तनुरसेभ्यः
tanurasebhyaḥ |
| Ablativo |
तनुरसात्
tanurasāt |
तनुरसाभ्याम्
tanurasābhyām |
तनुरसेभ्यः
tanurasebhyaḥ |
| Genitivo |
तनुरसस्य
tanurasasya |
तनुरसयोः
tanurasayoḥ |
तनुरसानाम्
tanurasānām |
| Locativo |
तनुरसे
tanurase |
तनुरसयोः
tanurasayoḥ |
तनुरसेषु
tanuraseṣu |