Sanskrit tools

Sanskrit declension


Declension of तनुवात tanuvāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनुवातः tanuvātaḥ
तनुवातौ tanuvātau
तनुवाताः tanuvātāḥ
Vocative तनुवात tanuvāta
तनुवातौ tanuvātau
तनुवाताः tanuvātāḥ
Accusative तनुवातम् tanuvātam
तनुवातौ tanuvātau
तनुवातान् tanuvātān
Instrumental तनुवातेन tanuvātena
तनुवाताभ्याम् tanuvātābhyām
तनुवातैः tanuvātaiḥ
Dative तनुवाताय tanuvātāya
तनुवाताभ्याम् tanuvātābhyām
तनुवातेभ्यः tanuvātebhyaḥ
Ablative तनुवातात् tanuvātāt
तनुवाताभ्याम् tanuvātābhyām
तनुवातेभ्यः tanuvātebhyaḥ
Genitive तनुवातस्य tanuvātasya
तनुवातयोः tanuvātayoḥ
तनुवातानाम् tanuvātānām
Locative तनुवाते tanuvāte
तनुवातयोः tanuvātayoḥ
तनुवातेषु tanuvāteṣu