Singular | Dual | Plural | |
Nominativo |
तनुवातः
tanuvātaḥ |
तनुवातौ
tanuvātau |
तनुवाताः
tanuvātāḥ |
Vocativo |
तनुवात
tanuvāta |
तनुवातौ
tanuvātau |
तनुवाताः
tanuvātāḥ |
Acusativo |
तनुवातम्
tanuvātam |
तनुवातौ
tanuvātau |
तनुवातान्
tanuvātān |
Instrumental |
तनुवातेन
tanuvātena |
तनुवाताभ्याम्
tanuvātābhyām |
तनुवातैः
tanuvātaiḥ |
Dativo |
तनुवाताय
tanuvātāya |
तनुवाताभ्याम्
tanuvātābhyām |
तनुवातेभ्यः
tanuvātebhyaḥ |
Ablativo |
तनुवातात्
tanuvātāt |
तनुवाताभ्याम्
tanuvātābhyām |
तनुवातेभ्यः
tanuvātebhyaḥ |
Genitivo |
तनुवातस्य
tanuvātasya |
तनुवातयोः
tanuvātayoḥ |
तनुवातानाम्
tanuvātānām |
Locativo |
तनुवाते
tanuvāte |
तनुवातयोः
tanuvātayoḥ |
तनुवातेषु
tanuvāteṣu |