| Singular | Dual | Plural |
Nominative |
तनुसंचारिणी
tanusaṁcāriṇī
|
तनुसंचारिण्यौ
tanusaṁcāriṇyau
|
तनुसंचारिण्यः
tanusaṁcāriṇyaḥ
|
Vocative |
तनुसंचारिणि
tanusaṁcāriṇi
|
तनुसंचारिण्यौ
tanusaṁcāriṇyau
|
तनुसंचारिण्यः
tanusaṁcāriṇyaḥ
|
Accusative |
तनुसंचारिणीम्
tanusaṁcāriṇīm
|
तनुसंचारिण्यौ
tanusaṁcāriṇyau
|
तनुसंचारिणीः
tanusaṁcāriṇīḥ
|
Instrumental |
तनुसंचारिण्या
tanusaṁcāriṇyā
|
तनुसंचारिणीभ्याम्
tanusaṁcāriṇībhyām
|
तनुसंचारिणीभिः
tanusaṁcāriṇībhiḥ
|
Dative |
तनुसंचारिण्यै
tanusaṁcāriṇyai
|
तनुसंचारिणीभ्याम्
tanusaṁcāriṇībhyām
|
तनुसंचारिणीभ्यः
tanusaṁcāriṇībhyaḥ
|
Ablative |
तनुसंचारिण्याः
tanusaṁcāriṇyāḥ
|
तनुसंचारिणीभ्याम्
tanusaṁcāriṇībhyām
|
तनुसंचारिणीभ्यः
tanusaṁcāriṇībhyaḥ
|
Genitive |
तनुसंचारिण्याः
tanusaṁcāriṇyāḥ
|
तनुसंचारिण्योः
tanusaṁcāriṇyoḥ
|
तनुसंचारिणीनाम्
tanusaṁcāriṇīnām
|
Locative |
तनुसंचारिण्याम्
tanusaṁcāriṇyām
|
तनुसंचारिण्योः
tanusaṁcāriṇyoḥ
|
तनुसंचारिणीषु
tanusaṁcāriṇīṣu
|