| Singular | Dual | Plural |
| Nominative |
तनूद्भवः
tanūdbhavaḥ
|
तनूद्भवौ
tanūdbhavau
|
तनूद्भवाः
tanūdbhavāḥ
|
| Vocative |
तनूद्भव
tanūdbhava
|
तनूद्भवौ
tanūdbhavau
|
तनूद्भवाः
tanūdbhavāḥ
|
| Accusative |
तनूद्भवम्
tanūdbhavam
|
तनूद्भवौ
tanūdbhavau
|
तनूद्भवान्
tanūdbhavān
|
| Instrumental |
तनूद्भवेन
tanūdbhavena
|
तनूद्भवाभ्याम्
tanūdbhavābhyām
|
तनूद्भवैः
tanūdbhavaiḥ
|
| Dative |
तनूद्भवाय
tanūdbhavāya
|
तनूद्भवाभ्याम्
tanūdbhavābhyām
|
तनूद्भवेभ्यः
tanūdbhavebhyaḥ
|
| Ablative |
तनूद्भवात्
tanūdbhavāt
|
तनूद्भवाभ्याम्
tanūdbhavābhyām
|
तनूद्भवेभ्यः
tanūdbhavebhyaḥ
|
| Genitive |
तनूद्भवस्य
tanūdbhavasya
|
तनूद्भवयोः
tanūdbhavayoḥ
|
तनूद्भवानाम्
tanūdbhavānām
|
| Locative |
तनूद्भवे
tanūdbhave
|
तनूद्भवयोः
tanūdbhavayoḥ
|
तनूद्भवेषु
tanūdbhaveṣu
|