Sanskrit tools

Sanskrit declension


Declension of तनूद्भव tanūdbhava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनूद्भवः tanūdbhavaḥ
तनूद्भवौ tanūdbhavau
तनूद्भवाः tanūdbhavāḥ
Vocative तनूद्भव tanūdbhava
तनूद्भवौ tanūdbhavau
तनूद्भवाः tanūdbhavāḥ
Accusative तनूद्भवम् tanūdbhavam
तनूद्भवौ tanūdbhavau
तनूद्भवान् tanūdbhavān
Instrumental तनूद्भवेन tanūdbhavena
तनूद्भवाभ्याम् tanūdbhavābhyām
तनूद्भवैः tanūdbhavaiḥ
Dative तनूद्भवाय tanūdbhavāya
तनूद्भवाभ्याम् tanūdbhavābhyām
तनूद्भवेभ्यः tanūdbhavebhyaḥ
Ablative तनूद्भवात् tanūdbhavāt
तनूद्भवाभ्याम् tanūdbhavābhyām
तनूद्भवेभ्यः tanūdbhavebhyaḥ
Genitive तनूद्भवस्य tanūdbhavasya
तनूद्भवयोः tanūdbhavayoḥ
तनूद्भवानाम् tanūdbhavānām
Locative तनूद्भवे tanūdbhave
तनूद्भवयोः tanūdbhavayoḥ
तनूद्भवेषु tanūdbhaveṣu