Ferramentas de sânscrito

Declinação do sânscrito


Declinação de तनूद्भव tanūdbhava, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तनूद्भवः tanūdbhavaḥ
तनूद्भवौ tanūdbhavau
तनूद्भवाः tanūdbhavāḥ
Vocativo तनूद्भव tanūdbhava
तनूद्भवौ tanūdbhavau
तनूद्भवाः tanūdbhavāḥ
Acusativo तनूद्भवम् tanūdbhavam
तनूद्भवौ tanūdbhavau
तनूद्भवान् tanūdbhavān
Instrumental तनूद्भवेन tanūdbhavena
तनूद्भवाभ्याम् tanūdbhavābhyām
तनूद्भवैः tanūdbhavaiḥ
Dativo तनूद्भवाय tanūdbhavāya
तनूद्भवाभ्याम् tanūdbhavābhyām
तनूद्भवेभ्यः tanūdbhavebhyaḥ
Ablativo तनूद्भवात् tanūdbhavāt
तनूद्भवाभ्याम् tanūdbhavābhyām
तनूद्भवेभ्यः tanūdbhavebhyaḥ
Genitivo तनूद्भवस्य tanūdbhavasya
तनूद्भवयोः tanūdbhavayoḥ
तनूद्भवानाम् tanūdbhavānām
Locativo तनूद्भवे tanūdbhave
तनूद्भवयोः tanūdbhavayoḥ
तनूद्भवेषु tanūdbhaveṣu