Sanskrit tools

Sanskrit declension


Declension of तनूकृत tanūkṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनूकृतः tanūkṛtaḥ
तनूकृतौ tanūkṛtau
तनूकृताः tanūkṛtāḥ
Vocative तनूकृत tanūkṛta
तनूकृतौ tanūkṛtau
तनूकृताः tanūkṛtāḥ
Accusative तनूकृतम् tanūkṛtam
तनूकृतौ tanūkṛtau
तनूकृतान् tanūkṛtān
Instrumental तनूकृतेन tanūkṛtena
तनूकृताभ्याम् tanūkṛtābhyām
तनूकृतैः tanūkṛtaiḥ
Dative तनूकृताय tanūkṛtāya
तनूकृताभ्याम् tanūkṛtābhyām
तनूकृतेभ्यः tanūkṛtebhyaḥ
Ablative तनूकृतात् tanūkṛtāt
तनूकृताभ्याम् tanūkṛtābhyām
तनूकृतेभ्यः tanūkṛtebhyaḥ
Genitive तनूकृतस्य tanūkṛtasya
तनूकृतयोः tanūkṛtayoḥ
तनूकृतानाम् tanūkṛtānām
Locative तनूकृते tanūkṛte
तनूकृतयोः tanūkṛtayoḥ
तनूकृतेषु tanūkṛteṣu